हे रामानुज हे यतिक्षितिपते हे भाष्यकार प्रभो हे लीलानरविग्रहानघ विभो हे कान्तिमत्यात्मज । हे श्रीमन् प्रणतार्तिनाशन कृपामात्रप्रसन्नार्य भो हे वेदान्तयुगप्रवर्तक परं जानामि न त्वां विना ॥ १॥ हे हारीतकुलारविन्दतरणे हे पुण्यसङ्कीर्तन ब्रह्मध्यानपर त्रिदण्डधर हे भूतिद्वयाधीश्वर । हे रङ्गेशनियोजक त्वरित हे गीश्शोकसंहारक स्वामिन् हे वरदाम्बुदायक परं जानामि न त्वां विना ॥ २॥ हे श्रीभूतपुरीश लक्ष्मणमुने हे यादवापादिता- पार्थार्थद्रुमकृन्तनोग्रपरशो हे भक्तमन्दारक । हे ब्रह्मासुरमोचनक्षम कृपाकूपार हे सज्जन- प्रेष्ठामोघयतीन्द्रदेशिक परं जानामि न त्वां विना ॥ ३॥ हे पूर्णार्य कृपाप्तसद्द्वयमनो मालाधरानुग्रहात् ज्ञातद्राविडवेदतत्त्व सुमते मन्नाथपृथ्वीधर । काञ्चीपूर्णवरेण्यशिष्य भगवन् हे केशवस्यात्मज श्रीपद्मेशपदाब्जषट्पदपरं जानामि न त्वां विना ॥ ४॥ हे गोपीजनमुक्तिदानकर हे शास्त्रार्थतत्त्वज्ञ हे गोष्ठीपूर्णकृपागृहीतविलसन्मन्त्राधिपाहस्कर । हेऽनन्तेष्टफलप्रदायक गुरो हे विठ्ठलेशार्चित हे बोधायन सूत्रसन्मत परं जानामि न त्वां विना ॥ ५॥ हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव । हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां हे गोपीजननाथ पालय परं जानामि न त्वां विना ॥ ६॥ हे राम पुरुषोत्तम नरहरे नारायण केशव गोविन्द गरुडध्वज गुणनिधे दामोदर माधव । हे कृष्ण कमलापते यदुपते सीतापते श्रीपते हे वैकुण्ठपते चराचरपते लक्ष्मीपते पाहि माम् ॥ ७॥ इति श्रीरामानुजस्तोत्रं सम्पूर्णम् ॥ ७॥