Skip to playerSkip to main content
Bilwashtakam | बिल्वाष्टकम् | Ek Bilwam Shivarpanam | Shiv Stotram #shiv @Mere Krishna

#bilwashtakam #bilvashtakam #bilvastakam #bilvasthkam #bilvapatra #shiv #shiva #shivshankar #shivshakti #shivparvati #ashtakam

बिल्वाष्टक

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥

त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २॥

अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।
शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ ३॥

शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ ४॥

दन्तिकोटि सहस्राणि वाजपेय शतानि च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ ५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ ६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७॥

काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ ८॥

बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥

॥ इति बिल्वाष्टकम् ॥

Category

📚
Learning
Transcript
00:00બિલવ સ્ટકમ ત્રી દલમ ત્રી ગુણાકારમ ત્રી નેત્રમ ચત્રી આયુધમ ત્રી જંમ પાપ સંહારમ એક બિલ�
00:30ખંડ બીલ્વ પત્રેન ઉજિતે નંધી કેશવરે શુદ્ધ યન્તી સર્વ પાપેભ્યો એક બીલ્વમ શીવારપણમ શાલ
01:00વાજપેય શતાનિચ કોટી કન્યા મહાદાનમ એક બીલ્વમ શીવારપણમ લક્ષમ્યા સ્તરુથા ઉતમનમ માા દેવ�
01:30અગોર પાપ સંહારમ એક બીલ્વમ શીવારપણમ કાશી ક્ષેત્ર નિવાસંચ કાલ ભઈરવ દર્શનમ પ્રયાગ માધ�
02:00એક બીલ્વમ શીવારપણમ બીલવાષ્ટ કમિદમ પુનયામ યહપટેત શીવસનિધાવ સરવપાપ વિનિર મુક્તાહ શી�
Be the first to comment
Add your comment

Recommended